Devi Mahatmyam ! !!

!Devi Stuti||

Parayana Slokas

||om tat sat||

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============
dēvīstuti
dēvīmahātmyam
dēvyādūtasaṁvādōnāma paṁcamādhyāyaḥ

dēvīstutiḥ

dēvyāūcuḥ:

namōdēvyai mahādēvyai śivāyai satataṁ namaḥ|
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām||1||

raudrāyai namō nityāyai gauryai dhātryai namōnamaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāia satataṁ namaḥ||2||

kalyāṇyai praṇatāṁ vr̥ddhyai siddhyai kurmō namōnamaḥ|
nairr̥tyaibhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ||3||

durgāyai durgapārāyai sārāyai sarvakāriṇyai|
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ||4||

atisaumyāti raudrāyai satāstasyai namō namaḥ|
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namōnamaḥ||5||

yādēvī sarvabhūtēṣu viṣṇumāyēti śabditā|
namastasyai namastasyai namastasyai namōnamaḥ||6||

yādēvī sarvabhūtēṣu cēta nētyabhidīyatē |
namastasyai namastasyai namastasyai namōnamaḥ||7||

yādēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā|
namastasyai namastasyai namastasyai namōnamaḥ||8||

yādēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||9||

yādēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||10||

yādēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||11||

yādēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā|
namastasyai namastasyai namastasyai namōnamaḥ||12||

yādēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||13||

yādēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||14||

yādēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||15||

yādēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||16||

yādēvī sarvabhūtēṣu śānti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||17||

yādēvī sarvabhūtēṣu śraddhā rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||18||

yādēvī sarvabhūtēṣu kānti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||19||

yādēvī sarvabhūtēṣu lakṣmī rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||20||

yādēvī sarvabhūtēṣu vr̥tti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||21||

yādēvī sarvabhūtēṣu smr̥ti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||22||

yādēvī sarvabhūtēṣu dayā rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||23||

yādēvī sarvabhūtēṣu tuṣṭi rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||24||

yādēvī sarvabhūtēṣu mātr̥ rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||25||

yādēvī sarvabhūtēṣu bhrānti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||26||

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā|
bhūtēṣu satataṁ tasyai vyāptidēvyai namō namaḥ||27||

citirūpēṇa yākr̥tsnamētadvyāpya sthitā jagat|
namastasyai namastasyai namastasyai namōnamaḥ||28||

stutāsuraiḥ pūrvamabhīṣṭa saṁśrayā
ttathā surēndrēṇa dinēṣu sēvitā|
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ||29||

yāsāmprataṁ cōddhatadaityatāpitai
rasmābhirīśā ca surairnamasyatē|
yācasmr̥tā tat kṣaṇamēva hanti naḥ
sarvapadō bhaktivinamramūrtibhiḥ||30||

iti dēvī māhatmyē dēvyādūtasaṁvādōnāma paṁcamādhyāyē
dēvyā ūcuḥ||
|| ōm tat sat||
=====================================